Declension table of ?nirṇayacandrikā

Deva

FeminineSingularDualPlural
Nominativenirṇayacandrikā nirṇayacandrike nirṇayacandrikāḥ
Vocativenirṇayacandrike nirṇayacandrike nirṇayacandrikāḥ
Accusativenirṇayacandrikām nirṇayacandrike nirṇayacandrikāḥ
Instrumentalnirṇayacandrikayā nirṇayacandrikābhyām nirṇayacandrikābhiḥ
Dativenirṇayacandrikāyai nirṇayacandrikābhyām nirṇayacandrikābhyaḥ
Ablativenirṇayacandrikāyāḥ nirṇayacandrikābhyām nirṇayacandrikābhyaḥ
Genitivenirṇayacandrikāyāḥ nirṇayacandrikayoḥ nirṇayacandrikāṇām
Locativenirṇayacandrikāyām nirṇayacandrikayoḥ nirṇayacandrikāsu

Adverb -nirṇayacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria