Declension table of ?nirṇayabhāskara

Deva

MasculineSingularDualPlural
Nominativenirṇayabhāskaraḥ nirṇayabhāskarau nirṇayabhāskarāḥ
Vocativenirṇayabhāskara nirṇayabhāskarau nirṇayabhāskarāḥ
Accusativenirṇayabhāskaram nirṇayabhāskarau nirṇayabhāskarān
Instrumentalnirṇayabhāskareṇa nirṇayabhāskarābhyām nirṇayabhāskaraiḥ
Dativenirṇayabhāskarāya nirṇayabhāskarābhyām nirṇayabhāskarebhyaḥ
Ablativenirṇayabhāskarāt nirṇayabhāskarābhyām nirṇayabhāskarebhyaḥ
Genitivenirṇayabhāskarasya nirṇayabhāskarayoḥ nirṇayabhāskarāṇām
Locativenirṇayabhāskare nirṇayabhāskarayoḥ nirṇayabhāskareṣu

Compound nirṇayabhāskara -

Adverb -nirṇayabhāskaram -nirṇayabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria