Declension table of ?nirṇayārthapradīpa

Deva

MasculineSingularDualPlural
Nominativenirṇayārthapradīpaḥ nirṇayārthapradīpau nirṇayārthapradīpāḥ
Vocativenirṇayārthapradīpa nirṇayārthapradīpau nirṇayārthapradīpāḥ
Accusativenirṇayārthapradīpam nirṇayārthapradīpau nirṇayārthapradīpān
Instrumentalnirṇayārthapradīpena nirṇayārthapradīpābhyām nirṇayārthapradīpaiḥ nirṇayārthapradīpebhiḥ
Dativenirṇayārthapradīpāya nirṇayārthapradīpābhyām nirṇayārthapradīpebhyaḥ
Ablativenirṇayārthapradīpāt nirṇayārthapradīpābhyām nirṇayārthapradīpebhyaḥ
Genitivenirṇayārthapradīpasya nirṇayārthapradīpayoḥ nirṇayārthapradīpānām
Locativenirṇayārthapradīpe nirṇayārthapradīpayoḥ nirṇayārthapradīpeṣu

Compound nirṇayārthapradīpa -

Adverb -nirṇayārthapradīpam -nirṇayārthapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria