Declension table of ?nirṇayārṇava

Deva

MasculineSingularDualPlural
Nominativenirṇayārṇavaḥ nirṇayārṇavau nirṇayārṇavāḥ
Vocativenirṇayārṇava nirṇayārṇavau nirṇayārṇavāḥ
Accusativenirṇayārṇavam nirṇayārṇavau nirṇayārṇavān
Instrumentalnirṇayārṇavena nirṇayārṇavābhyām nirṇayārṇavaiḥ nirṇayārṇavebhiḥ
Dativenirṇayārṇavāya nirṇayārṇavābhyām nirṇayārṇavebhyaḥ
Ablativenirṇayārṇavāt nirṇayārṇavābhyām nirṇayārṇavebhyaḥ
Genitivenirṇayārṇavasya nirṇayārṇavayoḥ nirṇayārṇavānām
Locativenirṇayārṇave nirṇayārṇavayoḥ nirṇayārṇaveṣu

Compound nirṇayārṇava -

Adverb -nirṇayārṇavam -nirṇayārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria