Declension table of nirṇaya

Deva

MasculineSingularDualPlural
Nominativenirṇayaḥ nirṇayau nirṇayāḥ
Vocativenirṇaya nirṇayau nirṇayāḥ
Accusativenirṇayam nirṇayau nirṇayān
Instrumentalnirṇayena nirṇayābhyām nirṇayaiḥ nirṇayebhiḥ
Dativenirṇayāya nirṇayābhyām nirṇayebhyaḥ
Ablativenirṇayāt nirṇayābhyām nirṇayebhyaḥ
Genitivenirṇayasya nirṇayayoḥ nirṇayānām
Locativenirṇaye nirṇayayoḥ nirṇayeṣu

Compound nirṇaya -

Adverb -nirṇayam -nirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria