Declension table of ?nirṇatatamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirṇatatamaḥ | nirṇatatamau | nirṇatatamāḥ |
Vocative | nirṇatatama | nirṇatatamau | nirṇatatamāḥ |
Accusative | nirṇatatamam | nirṇatatamau | nirṇatatamān |
Instrumental | nirṇatatamena | nirṇatatamābhyām | nirṇatatamaiḥ |
Dative | nirṇatatamāya | nirṇatatamābhyām | nirṇatatamebhyaḥ |
Ablative | nirṇatatamāt | nirṇatatamābhyām | nirṇatatamebhyaḥ |
Genitive | nirṇatatamasya | nirṇatatamayoḥ | nirṇatatamānām |
Locative | nirṇatatame | nirṇatatamayoḥ | nirṇatatameṣu |