Declension table of ?nirṇata

Deva

NeuterSingularDualPlural
Nominativenirṇatam nirṇate nirṇatāni
Vocativenirṇata nirṇate nirṇatāni
Accusativenirṇatam nirṇate nirṇatāni
Instrumentalnirṇatena nirṇatābhyām nirṇataiḥ
Dativenirṇatāya nirṇatābhyām nirṇatebhyaḥ
Ablativenirṇatāt nirṇatābhyām nirṇatebhyaḥ
Genitivenirṇatasya nirṇatayoḥ nirṇatānām
Locativenirṇate nirṇatayoḥ nirṇateṣu

Compound nirṇata -

Adverb -nirṇatam -nirṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria