Declension table of ?nirṇata

Deva

MasculineSingularDualPlural
Nominativenirṇataḥ nirṇatau nirṇatāḥ
Vocativenirṇata nirṇatau nirṇatāḥ
Accusativenirṇatam nirṇatau nirṇatān
Instrumentalnirṇatena nirṇatābhyām nirṇataiḥ nirṇatebhiḥ
Dativenirṇatāya nirṇatābhyām nirṇatebhyaḥ
Ablativenirṇatāt nirṇatābhyām nirṇatebhyaḥ
Genitivenirṇatasya nirṇatayoḥ nirṇatānām
Locativenirṇate nirṇatayoḥ nirṇateṣu

Compound nirṇata -

Adverb -nirṇatam -nirṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria