Declension table of ?nirṇāyana

Deva

NeuterSingularDualPlural
Nominativenirṇāyanam nirṇāyane nirṇāyanāni
Vocativenirṇāyana nirṇāyane nirṇāyanāni
Accusativenirṇāyanam nirṇāyane nirṇāyanāni
Instrumentalnirṇāyanena nirṇāyanābhyām nirṇāyanaiḥ
Dativenirṇāyanāya nirṇāyanābhyām nirṇāyanebhyaḥ
Ablativenirṇāyanāt nirṇāyanābhyām nirṇāyanebhyaḥ
Genitivenirṇāyanasya nirṇāyanayoḥ nirṇāyanānām
Locativenirṇāyane nirṇāyanayoḥ nirṇāyaneṣu

Compound nirṇāyana -

Adverb -nirṇāyanam -nirṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria