Declension table of ?nirṇāma

Deva

MasculineSingularDualPlural
Nominativenirṇāmaḥ nirṇāmau nirṇāmāḥ
Vocativenirṇāma nirṇāmau nirṇāmāḥ
Accusativenirṇāmam nirṇāmau nirṇāmān
Instrumentalnirṇāmena nirṇāmābhyām nirṇāmaiḥ nirṇāmebhiḥ
Dativenirṇāmāya nirṇāmābhyām nirṇāmebhyaḥ
Ablativenirṇāmāt nirṇāmābhyām nirṇāmebhyaḥ
Genitivenirṇāmasya nirṇāmayoḥ nirṇāmānām
Locativenirṇāme nirṇāmayoḥ nirṇāmeṣu

Compound nirṇāma -

Adverb -nirṇāmam -nirṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria