Declension table of ?nipūta

Deva

MasculineSingularDualPlural
Nominativenipūtaḥ nipūtau nipūtāḥ
Vocativenipūta nipūtau nipūtāḥ
Accusativenipūtam nipūtau nipūtān
Instrumentalnipūtena nipūtābhyām nipūtaiḥ nipūtebhiḥ
Dativenipūtāya nipūtābhyām nipūtebhyaḥ
Ablativenipūtāt nipūtābhyām nipūtebhyaḥ
Genitivenipūtasya nipūtayoḥ nipūtānām
Locativenipūte nipūtayoḥ nipūteṣu

Compound nipūta -

Adverb -nipūtam -nipūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria