Declension table of ?nipūrta

Deva

MasculineSingularDualPlural
Nominativenipūrtaḥ nipūrtau nipūrtāḥ
Vocativenipūrta nipūrtau nipūrtāḥ
Accusativenipūrtam nipūrtau nipūrtān
Instrumentalnipūrtena nipūrtābhyām nipūrtaiḥ nipūrtebhiḥ
Dativenipūrtāya nipūrtābhyām nipūrtebhyaḥ
Ablativenipūrtāt nipūrtābhyām nipūrtebhyaḥ
Genitivenipūrtasya nipūrtayoḥ nipūrtānām
Locativenipūrte nipūrtayoḥ nipūrteṣu

Compound nipūrta -

Adverb -nipūrtam -nipūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria