Declension table of ?nipuṇatara

Deva

NeuterSingularDualPlural
Nominativenipuṇataram nipuṇatare nipuṇatarāṇi
Vocativenipuṇatara nipuṇatare nipuṇatarāṇi
Accusativenipuṇataram nipuṇatare nipuṇatarāṇi
Instrumentalnipuṇatareṇa nipuṇatarābhyām nipuṇataraiḥ
Dativenipuṇatarāya nipuṇatarābhyām nipuṇatarebhyaḥ
Ablativenipuṇatarāt nipuṇatarābhyām nipuṇatarebhyaḥ
Genitivenipuṇatarasya nipuṇatarayoḥ nipuṇatarāṇām
Locativenipuṇatare nipuṇatarayoḥ nipuṇatareṣu

Compound nipuṇatara -

Adverb -nipuṇataram -nipuṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria