Declension table of ?nipuṇatara

Deva

MasculineSingularDualPlural
Nominativenipuṇataraḥ nipuṇatarau nipuṇatarāḥ
Vocativenipuṇatara nipuṇatarau nipuṇatarāḥ
Accusativenipuṇataram nipuṇatarau nipuṇatarān
Instrumentalnipuṇatareṇa nipuṇatarābhyām nipuṇataraiḥ nipuṇatarebhiḥ
Dativenipuṇatarāya nipuṇatarābhyām nipuṇatarebhyaḥ
Ablativenipuṇatarāt nipuṇatarābhyām nipuṇatarebhyaḥ
Genitivenipuṇatarasya nipuṇatarayoḥ nipuṇatarāṇām
Locativenipuṇatare nipuṇatarayoḥ nipuṇatareṣu

Compound nipuṇatara -

Adverb -nipuṇataram -nipuṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria