Declension table of ?nipuṇadṛś

Deva

NeuterSingularDualPlural
Nominativenipuṇadṛk nipuṇadṛśī nipuṇadṛṃśi
Vocativenipuṇadṛk nipuṇadṛśī nipuṇadṛṃśi
Accusativenipuṇadṛk nipuṇadṛśī nipuṇadṛṃśi
Instrumentalnipuṇadṛśā nipuṇadṛgbhyām nipuṇadṛgbhiḥ
Dativenipuṇadṛśe nipuṇadṛgbhyām nipuṇadṛgbhyaḥ
Ablativenipuṇadṛśaḥ nipuṇadṛgbhyām nipuṇadṛgbhyaḥ
Genitivenipuṇadṛśaḥ nipuṇadṛśoḥ nipuṇadṛśām
Locativenipuṇadṛśi nipuṇadṛśoḥ nipuṇadṛkṣu

Compound nipuṇadṛk -

Adverb -nipuṇadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria