Declension table of ?nipuṇadṛś

Deva

MasculineSingularDualPlural
Nominativenipuṇadṛk nipuṇadṛśau nipuṇadṛśaḥ
Vocativenipuṇadṛk nipuṇadṛśau nipuṇadṛśaḥ
Accusativenipuṇadṛśam nipuṇadṛśau nipuṇadṛśaḥ
Instrumentalnipuṇadṛśā nipuṇadṛgbhyām nipuṇadṛgbhiḥ
Dativenipuṇadṛśe nipuṇadṛgbhyām nipuṇadṛgbhyaḥ
Ablativenipuṇadṛśaḥ nipuṇadṛgbhyām nipuṇadṛgbhyaḥ
Genitivenipuṇadṛśaḥ nipuṇadṛśoḥ nipuṇadṛśām
Locativenipuṇadṛśi nipuṇadṛśoḥ nipuṇadṛkṣu

Compound nipuṇadṛk -

Adverb -nipuṇadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria