Declension table of ?nipīyamāna

Deva

MasculineSingularDualPlural
Nominativenipīyamānaḥ nipīyamānau nipīyamānāḥ
Vocativenipīyamāna nipīyamānau nipīyamānāḥ
Accusativenipīyamānam nipīyamānau nipīyamānān
Instrumentalnipīyamānena nipīyamānābhyām nipīyamānaiḥ nipīyamānebhiḥ
Dativenipīyamānāya nipīyamānābhyām nipīyamānebhyaḥ
Ablativenipīyamānāt nipīyamānābhyām nipīyamānebhyaḥ
Genitivenipīyamānasya nipīyamānayoḥ nipīyamānānām
Locativenipīyamāne nipīyamānayoḥ nipīyamāneṣu

Compound nipīyamāna -

Adverb -nipīyamānam -nipīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria