Declension table of ?nipīḍitā

Deva

FeminineSingularDualPlural
Nominativenipīḍitā nipīḍite nipīḍitāḥ
Vocativenipīḍite nipīḍite nipīḍitāḥ
Accusativenipīḍitām nipīḍite nipīḍitāḥ
Instrumentalnipīḍitayā nipīḍitābhyām nipīḍitābhiḥ
Dativenipīḍitāyai nipīḍitābhyām nipīḍitābhyaḥ
Ablativenipīḍitāyāḥ nipīḍitābhyām nipīḍitābhyaḥ
Genitivenipīḍitāyāḥ nipīḍitayoḥ nipīḍitānām
Locativenipīḍitāyām nipīḍitayoḥ nipīḍitāsu

Adverb -nipīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria