Declension table of nipīḍita

Deva

NeuterSingularDualPlural
Nominativenipīḍitam nipīḍite nipīḍitāni
Vocativenipīḍita nipīḍite nipīḍitāni
Accusativenipīḍitam nipīḍite nipīḍitāni
Instrumentalnipīḍitena nipīḍitābhyām nipīḍitaiḥ
Dativenipīḍitāya nipīḍitābhyām nipīḍitebhyaḥ
Ablativenipīḍitāt nipīḍitābhyām nipīḍitebhyaḥ
Genitivenipīḍitasya nipīḍitayoḥ nipīḍitānām
Locativenipīḍite nipīḍitayoḥ nipīḍiteṣu

Compound nipīḍita -

Adverb -nipīḍitam -nipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria