Declension table of nipīḍita

Deva

MasculineSingularDualPlural
Nominativenipīḍitaḥ nipīḍitau nipīḍitāḥ
Vocativenipīḍita nipīḍitau nipīḍitāḥ
Accusativenipīḍitam nipīḍitau nipīḍitān
Instrumentalnipīḍitena nipīḍitābhyām nipīḍitaiḥ nipīḍitebhiḥ
Dativenipīḍitāya nipīḍitābhyām nipīḍitebhyaḥ
Ablativenipīḍitāt nipīḍitābhyām nipīḍitebhyaḥ
Genitivenipīḍitasya nipīḍitayoḥ nipīḍitānām
Locativenipīḍite nipīḍitayoḥ nipīḍiteṣu

Compound nipīḍita -

Adverb -nipīḍitam -nipīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria