Declension table of ?nipīḍayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nipīḍayat | nipīḍayantī nipīḍayatī | nipīḍayanti |
Vocative | nipīḍayat | nipīḍayantī nipīḍayatī | nipīḍayanti |
Accusative | nipīḍayat | nipīḍayantī nipīḍayatī | nipīḍayanti |
Instrumental | nipīḍayatā | nipīḍayadbhyām | nipīḍayadbhiḥ |
Dative | nipīḍayate | nipīḍayadbhyām | nipīḍayadbhyaḥ |
Ablative | nipīḍayataḥ | nipīḍayadbhyām | nipīḍayadbhyaḥ |
Genitive | nipīḍayataḥ | nipīḍayatoḥ | nipīḍayatām |
Locative | nipīḍayati | nipīḍayatoḥ | nipīḍayatsu |