Declension table of ?nipīḍayantī

Deva

FeminineSingularDualPlural
Nominativenipīḍayantī nipīḍayantyau nipīḍayantyaḥ
Vocativenipīḍayanti nipīḍayantyau nipīḍayantyaḥ
Accusativenipīḍayantīm nipīḍayantyau nipīḍayantīḥ
Instrumentalnipīḍayantyā nipīḍayantībhyām nipīḍayantībhiḥ
Dativenipīḍayantyai nipīḍayantībhyām nipīḍayantībhyaḥ
Ablativenipīḍayantyāḥ nipīḍayantībhyām nipīḍayantībhyaḥ
Genitivenipīḍayantyāḥ nipīḍayantyoḥ nipīḍayantīnām
Locativenipīḍayantyām nipīḍayantyoḥ nipīḍayantīṣu

Compound nipīḍayanti - nipīḍayantī -

Adverb -nipīḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria