Declension table of ?nipiṣṭa

Deva

NeuterSingularDualPlural
Nominativenipiṣṭam nipiṣṭe nipiṣṭāni
Vocativenipiṣṭa nipiṣṭe nipiṣṭāni
Accusativenipiṣṭam nipiṣṭe nipiṣṭāni
Instrumentalnipiṣṭena nipiṣṭābhyām nipiṣṭaiḥ
Dativenipiṣṭāya nipiṣṭābhyām nipiṣṭebhyaḥ
Ablativenipiṣṭāt nipiṣṭābhyām nipiṣṭebhyaḥ
Genitivenipiṣṭasya nipiṣṭayoḥ nipiṣṭānām
Locativenipiṣṭe nipiṣṭayoḥ nipiṣṭeṣu

Compound nipiṣṭa -

Adverb -nipiṣṭam -nipiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria