Declension table of ?niphena

Deva

NeuterSingularDualPlural
Nominativeniphenam niphene niphenāni
Vocativeniphena niphene niphenāni
Accusativeniphenam niphene niphenāni
Instrumentalniphenena niphenābhyām niphenaiḥ
Dativeniphenāya niphenābhyām niphenebhyaḥ
Ablativeniphenāt niphenābhyām niphenebhyaḥ
Genitiveniphenasya niphenayoḥ niphenānām
Locativeniphene niphenayoḥ nipheneṣu

Compound niphena -

Adverb -niphenam -niphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria