Declension table of ?nipatyarohiṇī

Deva

FeminineSingularDualPlural
Nominativenipatyarohiṇī nipatyarohiṇyau nipatyarohiṇyaḥ
Vocativenipatyarohiṇi nipatyarohiṇyau nipatyarohiṇyaḥ
Accusativenipatyarohiṇīm nipatyarohiṇyau nipatyarohiṇīḥ
Instrumentalnipatyarohiṇyā nipatyarohiṇībhyām nipatyarohiṇībhiḥ
Dativenipatyarohiṇyai nipatyarohiṇībhyām nipatyarohiṇībhyaḥ
Ablativenipatyarohiṇyāḥ nipatyarohiṇībhyām nipatyarohiṇībhyaḥ
Genitivenipatyarohiṇyāḥ nipatyarohiṇyoḥ nipatyarohiṇīnām
Locativenipatyarohiṇyām nipatyarohiṇyoḥ nipatyarohiṇīṣu

Compound nipatyarohiṇi - nipatyarohiṇī -

Adverb -nipatyarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria