Declension table of nipatita

Deva

MasculineSingularDualPlural
Nominativenipatitaḥ nipatitau nipatitāḥ
Vocativenipatita nipatitau nipatitāḥ
Accusativenipatitam nipatitau nipatitān
Instrumentalnipatitena nipatitābhyām nipatitaiḥ nipatitebhiḥ
Dativenipatitāya nipatitābhyām nipatitebhyaḥ
Ablativenipatitāt nipatitābhyām nipatitebhyaḥ
Genitivenipatitasya nipatitayoḥ nipatitānām
Locativenipatite nipatitayoḥ nipatiteṣu

Compound nipatita -

Adverb -nipatitam -nipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria