Declension table of ?nipaka

Deva

MasculineSingularDualPlural
Nominativenipakaḥ nipakau nipakāḥ
Vocativenipaka nipakau nipakāḥ
Accusativenipakam nipakau nipakān
Instrumentalnipakena nipakābhyām nipakaiḥ nipakebhiḥ
Dativenipakāya nipakābhyām nipakebhyaḥ
Ablativenipakāt nipakābhyām nipakebhyaḥ
Genitivenipakasya nipakayoḥ nipakānām
Locativenipake nipakayoḥ nipakeṣu

Compound nipaka -

Adverb -nipakam -nipakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria