Declension table of ?nipātyamāna

Deva

NeuterSingularDualPlural
Nominativenipātyamānam nipātyamāne nipātyamānāni
Vocativenipātyamāna nipātyamāne nipātyamānāni
Accusativenipātyamānam nipātyamāne nipātyamānāni
Instrumentalnipātyamānena nipātyamānābhyām nipātyamānaiḥ
Dativenipātyamānāya nipātyamānābhyām nipātyamānebhyaḥ
Ablativenipātyamānāt nipātyamānābhyām nipātyamānebhyaḥ
Genitivenipātyamānasya nipātyamānayoḥ nipātyamānānām
Locativenipātyamāne nipātyamānayoḥ nipātyamāneṣu

Compound nipātyamāna -

Adverb -nipātyamānam -nipātyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria