Declension table of ?nipātyamāna

Deva

MasculineSingularDualPlural
Nominativenipātyamānaḥ nipātyamānau nipātyamānāḥ
Vocativenipātyamāna nipātyamānau nipātyamānāḥ
Accusativenipātyamānam nipātyamānau nipātyamānān
Instrumentalnipātyamānena nipātyamānābhyām nipātyamānaiḥ nipātyamānebhiḥ
Dativenipātyamānāya nipātyamānābhyām nipātyamānebhyaḥ
Ablativenipātyamānāt nipātyamānābhyām nipātyamānebhyaḥ
Genitivenipātyamānasya nipātyamānayoḥ nipātyamānānām
Locativenipātyamāne nipātyamānayoḥ nipātyamāneṣu

Compound nipātyamāna -

Adverb -nipātyamānam -nipātyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria