Declension table of ?nipātya

Deva

NeuterSingularDualPlural
Nominativenipātyam nipātye nipātyāni
Vocativenipātya nipātye nipātyāni
Accusativenipātyam nipātye nipātyāni
Instrumentalnipātyena nipātyābhyām nipātyaiḥ
Dativenipātyāya nipātyābhyām nipātyebhyaḥ
Ablativenipātyāt nipātyābhyām nipātyebhyaḥ
Genitivenipātyasya nipātyayoḥ nipātyānām
Locativenipātye nipātyayoḥ nipātyeṣu

Compound nipātya -

Adverb -nipātyam -nipātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria