Declension table of ?nipātitā

Deva

FeminineSingularDualPlural
Nominativenipātitā nipātite nipātitāḥ
Vocativenipātite nipātite nipātitāḥ
Accusativenipātitām nipātite nipātitāḥ
Instrumentalnipātitayā nipātitābhyām nipātitābhiḥ
Dativenipātitāyai nipātitābhyām nipātitābhyaḥ
Ablativenipātitāyāḥ nipātitābhyām nipātitābhyaḥ
Genitivenipātitāyāḥ nipātitayoḥ nipātitānām
Locativenipātitāyām nipātitayoḥ nipātitāsu

Adverb -nipātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria