Declension table of ?nipātatva

Deva

NeuterSingularDualPlural
Nominativenipātatvam nipātatve nipātatvāni
Vocativenipātatva nipātatve nipātatvāni
Accusativenipātatvam nipātatve nipātatvāni
Instrumentalnipātatvena nipātatvābhyām nipātatvaiḥ
Dativenipātatvāya nipātatvābhyām nipātatvebhyaḥ
Ablativenipātatvāt nipātatvābhyām nipātatvebhyaḥ
Genitivenipātatvasya nipātatvayoḥ nipātatvānām
Locativenipātatve nipātatvayoḥ nipātatveṣu

Compound nipātatva -

Adverb -nipātatvam -nipātatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria