Declension table of ?nipātapratīkāra

Deva

MasculineSingularDualPlural
Nominativenipātapratīkāraḥ nipātapratīkārau nipātapratīkārāḥ
Vocativenipātapratīkāra nipātapratīkārau nipātapratīkārāḥ
Accusativenipātapratīkāram nipātapratīkārau nipātapratīkārān
Instrumentalnipātapratīkāreṇa nipātapratīkārābhyām nipātapratīkāraiḥ nipātapratīkārebhiḥ
Dativenipātapratīkārāya nipātapratīkārābhyām nipātapratīkārebhyaḥ
Ablativenipātapratīkārāt nipātapratīkārābhyām nipātapratīkārebhyaḥ
Genitivenipātapratīkārasya nipātapratīkārayoḥ nipātapratīkārāṇām
Locativenipātapratīkāre nipātapratīkārayoḥ nipātapratīkāreṣu

Compound nipātapratīkāra -

Adverb -nipātapratīkāram -nipātapratīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria