Declension table of ?nipātanā

Deva

FeminineSingularDualPlural
Nominativenipātanā nipātane nipātanāḥ
Vocativenipātane nipātane nipātanāḥ
Accusativenipātanām nipātane nipātanāḥ
Instrumentalnipātanayā nipātanābhyām nipātanābhiḥ
Dativenipātanāyai nipātanābhyām nipātanābhyaḥ
Ablativenipātanāyāḥ nipātanābhyām nipātanābhyaḥ
Genitivenipātanāyāḥ nipātanayoḥ nipātanānām
Locativenipātanāyām nipātanayoḥ nipātanāsu

Adverb -nipātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria