Declension table of ?nipāraka

Deva

NeuterSingularDualPlural
Nominativenipārakam nipārake nipārakāṇi
Vocativenipāraka nipārake nipārakāṇi
Accusativenipārakam nipārake nipārakāṇi
Instrumentalnipārakeṇa nipārakābhyām nipārakaiḥ
Dativenipārakāya nipārakābhyām nipārakebhyaḥ
Ablativenipārakāt nipārakābhyām nipārakebhyaḥ
Genitivenipārakasya nipārakayoḥ nipārakāṇām
Locativenipārake nipārakayoḥ nipārakeṣu

Compound nipāraka -

Adverb -nipārakam -nipārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria