Declension table of ?nipānavat

Deva

MasculineSingularDualPlural
Nominativenipānavān nipānavantau nipānavantaḥ
Vocativenipānavan nipānavantau nipānavantaḥ
Accusativenipānavantam nipānavantau nipānavataḥ
Instrumentalnipānavatā nipānavadbhyām nipānavadbhiḥ
Dativenipānavate nipānavadbhyām nipānavadbhyaḥ
Ablativenipānavataḥ nipānavadbhyām nipānavadbhyaḥ
Genitivenipānavataḥ nipānavatoḥ nipānavatām
Locativenipānavati nipānavatoḥ nipānavatsu

Compound nipānavat -

Adverb -nipānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria