Declension table of ?nipāda

Deva

MasculineSingularDualPlural
Nominativenipādaḥ nipādau nipādāḥ
Vocativenipāda nipādau nipādāḥ
Accusativenipādam nipādau nipādān
Instrumentalnipādena nipādābhyām nipādaiḥ nipādebhiḥ
Dativenipādāya nipādābhyām nipādebhyaḥ
Ablativenipādāt nipādābhyām nipādebhyaḥ
Genitivenipādasya nipādayoḥ nipādānām
Locativenipāde nipādayoḥ nipādeṣu

Compound nipāda -

Adverb -nipādam -nipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria