Declension table of ninīṣu

Deva

MasculineSingularDualPlural
Nominativeninīṣuḥ ninīṣū ninīṣavaḥ
Vocativeninīṣo ninīṣū ninīṣavaḥ
Accusativeninīṣum ninīṣū ninīṣūn
Instrumentalninīṣuṇā ninīṣubhyām ninīṣubhiḥ
Dativeninīṣave ninīṣubhyām ninīṣubhyaḥ
Ablativeninīṣoḥ ninīṣubhyām ninīṣubhyaḥ
Genitiveninīṣoḥ ninīṣvoḥ ninīṣūṇām
Locativeninīṣau ninīṣvoḥ ninīṣuṣu

Compound ninīṣu -

Adverb -ninīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria