Declension table of ?nindyaveśa

Deva

NeuterSingularDualPlural
Nominativenindyaveśam nindyaveśe nindyaveśāni
Vocativenindyaveśa nindyaveśe nindyaveśāni
Accusativenindyaveśam nindyaveśe nindyaveśāni
Instrumentalnindyaveśena nindyaveśābhyām nindyaveśaiḥ
Dativenindyaveśāya nindyaveśābhyām nindyaveśebhyaḥ
Ablativenindyaveśāt nindyaveśābhyām nindyaveśebhyaḥ
Genitivenindyaveśasya nindyaveśayoḥ nindyaveśānām
Locativenindyaveśe nindyaveśayoḥ nindyaveśeṣu

Compound nindyaveśa -

Adverb -nindyaveśam -nindyaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria