Declension table of ?nindya

Deva

NeuterSingularDualPlural
Nominativenindyam nindye nindyāni
Vocativenindya nindye nindyāni
Accusativenindyam nindye nindyāni
Instrumentalnindyena nindyābhyām nindyaiḥ
Dativenindyāya nindyābhyām nindyebhyaḥ
Ablativenindyāt nindyābhyām nindyebhyaḥ
Genitivenindyasya nindyayoḥ nindyānām
Locativenindye nindyayoḥ nindyeṣu

Compound nindya -

Adverb -nindyam -nindyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria