Declension table of ?nindinī

Deva

FeminineSingularDualPlural
Nominativenindinī nindinyau nindinyaḥ
Vocativenindini nindinyau nindinyaḥ
Accusativenindinīm nindinyau nindinīḥ
Instrumentalnindinyā nindinībhyām nindinībhiḥ
Dativenindinyai nindinībhyām nindinībhyaḥ
Ablativenindinyāḥ nindinībhyām nindinībhyaḥ
Genitivenindinyāḥ nindinyoḥ nindinīnām
Locativenindinyām nindinyoḥ nindinīṣu

Compound nindini - nindinī -

Adverb -nindini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria