Declension table of ?nindanīya

Deva

MasculineSingularDualPlural
Nominativenindanīyaḥ nindanīyau nindanīyāḥ
Vocativenindanīya nindanīyau nindanīyāḥ
Accusativenindanīyam nindanīyau nindanīyān
Instrumentalnindanīyena nindanīyābhyām nindanīyaiḥ nindanīyebhiḥ
Dativenindanīyāya nindanīyābhyām nindanīyebhyaḥ
Ablativenindanīyāt nindanīyābhyām nindanīyebhyaḥ
Genitivenindanīyasya nindanīyayoḥ nindanīyānām
Locativenindanīye nindanīyayoḥ nindanīyeṣu

Compound nindanīya -

Adverb -nindanīyam -nindanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria