Declension table of ?ninaddha

Deva

NeuterSingularDualPlural
Nominativeninaddham ninaddhe ninaddhāni
Vocativeninaddha ninaddhe ninaddhāni
Accusativeninaddham ninaddhe ninaddhāni
Instrumentalninaddhena ninaddhābhyām ninaddhaiḥ
Dativeninaddhāya ninaddhābhyām ninaddhebhyaḥ
Ablativeninaddhāt ninaddhābhyām ninaddhebhyaḥ
Genitiveninaddhasya ninaddhayoḥ ninaddhānām
Locativeninaddhe ninaddhayoḥ ninaddheṣu

Compound ninaddha -

Adverb -ninaddham -ninaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria