Declension table of ?ninaddha

Deva

MasculineSingularDualPlural
Nominativeninaddhaḥ ninaddhau ninaddhāḥ
Vocativeninaddha ninaddhau ninaddhāḥ
Accusativeninaddham ninaddhau ninaddhān
Instrumentalninaddhena ninaddhābhyām ninaddhaiḥ ninaddhebhiḥ
Dativeninaddhāya ninaddhābhyām ninaddhebhyaḥ
Ablativeninaddhāt ninaddhābhyām ninaddhebhyaḥ
Genitiveninaddhasya ninaddhayoḥ ninaddhānām
Locativeninaddhe ninaddhayoḥ ninaddheṣu

Compound ninaddha -

Adverb -ninaddham -ninaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria