Declension table of ?ninada

Deva

MasculineSingularDualPlural
Nominativeninadaḥ ninadau ninadāḥ
Vocativeninada ninadau ninadāḥ
Accusativeninadam ninadau ninadān
Instrumentalninadena ninadābhyām ninadaiḥ ninadebhiḥ
Dativeninadāya ninadābhyām ninadebhyaḥ
Ablativeninadāt ninadābhyām ninadebhyaḥ
Genitiveninadasya ninadayoḥ ninadānām
Locativeninade ninadayoḥ ninadeṣu

Compound ninada -

Adverb -ninadam -ninadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria