Declension table of ?nināditā

Deva

FeminineSingularDualPlural
Nominativenināditā ninādite nināditāḥ
Vocativeninādite ninādite nināditāḥ
Accusativenināditām ninādite nināditāḥ
Instrumentalnināditayā nināditābhyām nināditābhiḥ
Dativenināditāyai nināditābhyām nināditābhyaḥ
Ablativenināditāyāḥ nināditābhyām nināditābhyaḥ
Genitivenināditāyāḥ nināditayoḥ nināditānām
Locativenināditāyām nināditayoḥ nināditāsu

Adverb -nināditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria