Declension table of ?ninādita

Deva

NeuterSingularDualPlural
Nominativenināditam ninādite nināditāni
Vocativeninādita ninādite nināditāni
Accusativenināditam ninādite nināditāni
Instrumentalnināditena nināditābhyām nināditaiḥ
Dativenināditāya nināditābhyām nināditebhyaḥ
Ablativenināditāt nināditābhyām nināditebhyaḥ
Genitivenināditasya nināditayoḥ nināditānām
Locativeninādite nināditayoḥ nināditeṣu

Compound ninādita -

Adverb -nināditam -nināditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria