Declension table of ?ninādita

Deva

MasculineSingularDualPlural
Nominativenināditaḥ nināditau nināditāḥ
Vocativeninādita nināditau nināditāḥ
Accusativenināditam nināditau nināditān
Instrumentalnināditena nināditābhyām nināditaiḥ nināditebhiḥ
Dativenināditāya nināditābhyām nināditebhyaḥ
Ablativenināditāt nināditābhyām nināditebhyaḥ
Genitivenināditasya nināditayoḥ nināditānām
Locativeninādite nināditayoḥ nināditeṣu

Compound ninādita -

Adverb -nināditam -nināditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria