Declension table of ?ninādin

Deva

MasculineSingularDualPlural
Nominativeninādī ninādinau ninādinaḥ
Vocativeninādin ninādinau ninādinaḥ
Accusativeninādinam ninādinau ninādinaḥ
Instrumentalninādinā ninādibhyām ninādibhiḥ
Dativeninādine ninādibhyām ninādibhyaḥ
Ablativeninādinaḥ ninādibhyām ninādibhyaḥ
Genitiveninādinaḥ ninādinoḥ ninādinām
Locativeninādini ninādinoḥ ninādiṣu

Compound ninādi -

Adverb -ninādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria