Declension table of ?ninṛttavat

Deva

MasculineSingularDualPlural
Nominativeninṛttavān ninṛttavantau ninṛttavantaḥ
Vocativeninṛttavan ninṛttavantau ninṛttavantaḥ
Accusativeninṛttavantam ninṛttavantau ninṛttavataḥ
Instrumentalninṛttavatā ninṛttavadbhyām ninṛttavadbhiḥ
Dativeninṛttavate ninṛttavadbhyām ninṛttavadbhyaḥ
Ablativeninṛttavataḥ ninṛttavadbhyām ninṛttavadbhyaḥ
Genitiveninṛttavataḥ ninṛttavatoḥ ninṛttavatām
Locativeninṛttavati ninṛttavatoḥ ninṛttavatsu

Compound ninṛttavat -

Adverb -ninṛttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria